अभ्यासः (Exercise)
प्रश्नः 1.
पाठे दत्तानां पद्यानां (श्लोकानां) सस्वरवाचनं कुरुत-(पाठ में दिए गए श्लोकों का सस्वर वाचन कीजिए-)
उत्तरम्:
छात्र स्वयं सुस्वर वाचन करें।
प्रश्नः 2.
श्लोकांशेषु रिक्तस्थानानि पूरयत-(श्लोक के अंशों में रिक्त स्थान की पूर्ति कीजिए-)
(क) समुद्रमासाद्य ………………………..
(ख) ……………………….. वचः मधुरसूक्तरसं सृजन्ति।
(ग) तद्भागधेयं …………………………….. पशूनाम्।
(घ) विद्याफलं …………………………… कृपणस्य सौख्यम्।
(ङ) पौरुषं विहाय यः ……………………….. अवलम्बते। ।
(च) चिन्तनीया हि विपदाम् …………………………. प्रतिक्रियाः ।
उत्तरम्:
(क) भवन्त्यपेयाः,
(ख) श्रुत्वा,
(ग) परमं,
(घ) व्यसनिन:,
(ङ) दैवम्,
(च) आदावेव।
प्रश्नः 3.
प्रश्नानाम् उत्तराणि एकपदेन लिखत-(प्रश्नों के उत्तर एक पद में लिखिए-)
(क) व्यसनिन: किं नश्यति?
(ख) कस्य यशः नश्यति?
(ग) मधुमक्षिका किं जनयति?
(घ) मधुरसूक्तरस के सृजन्ति?
(ङ) अर्थिनः केभ्यः विमुखा न यान्ति।
उत्तरम्:
(क) विद्याफलम्,
(ख) लुब्धस्य,
(ग) माधुर्यम्,
(घ) सन्तः
(ङ) महीरुहेभ्यः
प्रश्नः 4.
अधोलिखित-तद्भव-शब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत-(नीचे लिखे तद्भव शब्दों के लिए पाठ में से संस्कृत शब्द चुनकर लिखिए-)
यथा- कंजूस कृपणः
कड़वा …………….
पूँछ …………..
सन्तः …………….
लोभी ……………….
मधुमक्खी ………………….
तिनका ………………
उत्तरम्:
कटुकम्, पुच्छम्, लुब्धः, मधुमक्षिका, तृणम्।
प्रश्नः 5.
अधोलिखितेषु वाक्येषु कर्तृपदं क्रियापदं च चित्वा लिखत-(नीचे लिखे वाक्यों में से कर्तृपद और क्रियापदों का चयन करके लिखिए-)
उत्तरम्:
प्रश्नः 6.
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्न-निर्माण कीजिए-)
(क) गुणा: गुणज्ञेषु गुणाः भवन्ति।
(ख) नद्यः सुस्वादुतोयाः भवन्ति।
(ग) लुब्धस्य यशः नश्यति।
(घ) मधुमक्षिका माधुर्यमेव जनयति।
(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः।
उत्तरम्:
(क) के गुणज्ञेषु गुणाः भवन्ति?
(ख) काः सुस्वादुतोयाः भवन्ति?
(ग) कस्य यशः नश्यति?
(घ) का माधुर्यमेव जनयति?
(ङ) तस्य कस्मिन् / कुत्र तिष्ठान्ति वायसाः।
प्रश्नः 7.
उदाहरणानुसारं पदानि पृथक् कुरुत-(उदाहरण अनुसार पदों को पृथक्-पृथक् कीजिए)
यथा- समुद्रमासाद्य – समुद्रम् + आसाद्य
1. माधुर्यमेव – ……………. + ……………….
2. अल्पमेव – ……………. + ……………….
3. सर्वमेव – ……………. + ……………….
4. दैवमेव – ……………. + ……………….
5. महात्मनामुक्ति: – ……………. + ……………….
6. विपदामादावेव – ……………. + ……………….
उत्तरम्:
1. माधुर्यम् + एव
2. अल्पम् + एव
3. सर्वम् + एव
4. दैवम् + एव
5. महात्मनाम् + उक्तिः
6. विपदाम् + आदौ + एव
No comments:
Post a Comment